A 1156-21 Siddhilakṣmīvidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/21
Title: Siddhilakṣmīvidhāna
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1156-21 Inventory No.: New

Title Siddhilakṣmīvidhāna

Remarks assigned to Jayadrathayāmala

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 30.5 x 5.5 cm

Folios 7

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso with the word śrī

Date of Copying NS 309

Place of Deposit NAK

Accession No. 4/304

Manuscript Features

Missing fol. 7v

On the exposure 3 is written:

❖ tribhuvanavijayākalpaḥ || ❁ 

❖ oṃ namo bhagavati gaṃge kāli kāli mahākāli krīṃ svāhā | jāpya 12 maṇḍukavasā | jalukā | †vadiramubhaṃ† haste pāde lepayet | oṃ staṃbhanī 2 agni 2 hūṃ 2 mahāstaṃbhanī 2 agnistaṃbhanī 2 hūṃ phaṭ 3 | hanumanta karo ājñā hūṃ phaṭ [[ 3 ]] | agnistaṃbhanamaṃtraḥ || ati gop[y]aprayogaḥ || ○ ||

Excerpts

«Beginning: »

❖ śrīdevyuvāca ||

śrutaṃ mayā maheśāna mantratantrādivistaraṃ |

tvatprasādāt sureśāna sarvvaṃ tad avadhāritaṃ ||

idānīṃ śrotum icchāmi trailokyavijayāṃ prabho ||

yathā jānāmi vīreśa nissaṃdigdhaṃ yathā bhavet ||

sādhakānāṃ hitārthāya samāsena vada prabho ||

sarvvasiddhipradā devī surāsuranamaskṛtā || ḥ || (fol. 1v1–3)

«End: »

ṣaṭkametad upavarṇitaṃ mayā

kālisaṃjñakamalaṃ sereśvari ||

viṃśati tridaśabhāgacitritaṃ

bhūrikalpagatavasturājitaṃ |

śatārddhayuktamakṣaraṃ sureśvarī

na kathanīyamidaṃ yatrakutracit || ❁ || (fol. 7r1–2)

«Colophon: »

bhairavasrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātantre caturviṃśatisāhasre dvitīyaṣaṭke siddhalakṣmīvidhānaṃ ṣaḍtriṃśatima(!) paṭalaḥ || ❁ || saṃ 309 pauśa śu 5 || ○ || maṃgalamahāśrī || ❁ || (fol. 7r2–4)

Microfilm Details

Reel No. A 1156/21

Date of Filming 24-11-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-02-2010

Bibliography