A 1156-21 Siddhilakṣmīvidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1156/21
Title: Siddhilakṣmīvidhāna
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1156-21 Inventory No.: New
Title Siddhilakṣmīvidhāna
Remarks assigned to Jayadrathayāmala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm leaf
State complete
Size 30.5 x 5.5 cm
Folios 7
Lines per Folio 6
Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso with the word śrī
Date of Copying NS 309
Place of Deposit NAK
Accession No. 4/304
Manuscript Features
Missing fol. 7v
On the exposure 3 is written:
❖ tribhuvanavijayākalpaḥ || ❁
❖ oṃ namo bhagavati gaṃge kāli kāli mahākāli krīṃ svāhā | jāpya 12 maṇḍukavasā | jalukā | †vadiramubhaṃ† haste pāde lepayet | oṃ staṃbhanī 2 agni 2 hūṃ 2 mahāstaṃbhanī 2 agnistaṃbhanī 2 hūṃ phaṭ 3 | hanumanta karo ājñā hūṃ phaṭ [[ 3 ]] | agnistaṃbhanamaṃtraḥ || ati gop[y]aprayogaḥ || ○ ||
Excerpts
«Beginning: »
❖ śrīdevyuvāca ||
śrutaṃ mayā maheśāna mantratantrādivistaraṃ |
tvatprasādāt sureśāna sarvvaṃ tad avadhāritaṃ ||
idānīṃ śrotum icchāmi trailokyavijayāṃ prabho ||
yathā jānāmi vīreśa nissaṃdigdhaṃ yathā bhavet ||
sādhakānāṃ hitārthāya samāsena vada prabho ||
sarvvasiddhipradā devī surāsuranamaskṛtā || ḥ || (fol. 1v1–3)
«End: »
ṣaṭkametad upavarṇitaṃ mayā
kālisaṃjñakamalaṃ sereśvari ||
viṃśati tridaśabhāgacitritaṃ
bhūrikalpagatavasturājitaṃ |
śatārddhayuktamakṣaraṃ sureśvarī
na kathanīyamidaṃ yatrakutracit || ❁ || (fol. 7r1–2)
«Colophon: »
bhairavasrotasi vidyāpīṭhe śiracchede jayadrathayāmale mahātantre caturviṃśatisāhasre dvitīyaṣaṭke siddhalakṣmīvidhānaṃ ṣaḍtriṃśatima(!) paṭalaḥ || ❁ || saṃ 309 pauśa śu 5 || ○ || maṃgalamahāśrī || ❁ || (fol. 7r2–4)
Microfilm Details
Reel No. A 1156/21
Date of Filming 24-11-1986
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-02-2010
Bibliography